संस्कृत-विभाग: (Extension Lecture)

प्राचार्या प्रो.(डॉ.) अनीता कौशल महाभागाया: संरक्षणे पोस्ट ग्रेजुएट गवर्नमेंट कॉलेज फॉर गर्ल्स, सेक्टर-11, चंडीगढ़स्य संस्कृतविभागस्य संस्कृत-साहित्य-समितेश्च संयुक्ततत्त्वावधाने संस्कृत-विभागे 16.07.2023 इति तिथौ अपराह्ने 06.00 वादनत: 07.00 वादनपर्यन्तं गुरुपूर्णिमाया अवसरे “भारतीय ज्ञान परम्परा में गुरु” इति विषयमधिकृत्य ऑनलाइनमाध्यमेन विस्तृतव्याख्यानं सम्पन्नमभवत्।
कार्यक्रमस्यारम्भः सुश्री स्मृति शर्मा सुश्री मनवीर कौर इत्यनयो: छात्रयो: स्वस्तिवाचनद्वारा अभवत्। कार्यक्रमस्य मुख्यवक्तु: डॉ. तेजनाथ पौडेल:, सहायक-आचार्य:, साहित्यविभाग:, केन्द्रीयसंस्कृतविश्वविद्यालय:, श्रीरणवीरपरिसर:, कोट-भलवाल:, जम्मू: इत्यस्य स्वागतं परिचयश्चविभागाध्यक्षेण डॉ. चन्दन लाल गुप्ता द्वारा कृत:। वक्ता ‘गुरु’ शब्दस्य व्युत्पत्तिं व्याख्याञ्च कुर्वन् गुरुशब्दं संस्कृतसाहित्येन सह सम्बद्धं कृतवान्। यथा जीवने विदुष: योग्यस्य पथप्रदर्शकस्य गुरो: महन्महत्त्वं वर्तते तथैव सत्यनिष्ठ: कर्तव्यपरायण: विद्यानुरागी च छात्रोऽपि भवेत्। विपरीतानुगामिनौ उभौ त्याज्यौ भवेत्। वक्ता आचार्यवरतन्तो: तस्य शिष्यस्य कौत्सस्य, वेदव्यासस्य, वाल्मीके:, रामकृष्णपरमहंसस्य तस्य शिष्यस्य विवेकानन्दस्य उदाहरणै: गुरुशिष्ययो: सम्बन्धं महत्त्वञ्च अस्थापयत्। रामकृष्णपरमहंससदृशं गुरुं प्राप्त्वैव विवेकानन्दस्य ज्ञानचक्षुरुन्मीलितम् अभवत्। गुरून् प्रति श्रद्धावन्त: समर्पणवन्तश्च जनाः निश्चितरूपेण जीवने साफल्यं प्राप्नुवन्ति इति विचारं प्रस्तुतवन्त: पौडेलमहाभागा:। पश्चाद् प्रश्नोत्तरद्वारा उपयोगीपरिचर्चासमाप्ता जाता।
व्याख्यानकार्यक्रमे महाविद्यालस्य आचार्य-आचार्याभि: छात्राभिश्च सह चण्डीगढ़प्रदेशात् बहि: प्रदेशादपि अनेके जना: समुपस्थिता आसन्। डॉ. चिरञ्जीवी अधिकारी,अध्यक्ष:,संस्कृत-विभाग:, कुमार भास्कर वर्मा संस्कृत और प्राचीन अध्ययन विश्वविद्यालय:, नलबाड़ी, असमप्रदेशतः, डॉ. अवनीन्द्र कुमार पाण्डेय:, अध्यक्ष:, संस्कृत-विभाग:, आरबीएसजी-गवर्नमेंट-डिग्री-कॉलेज-मऊ,उत्तरप्रदेशतः, डॉ. गौरवसिंह:, सहायकाचार्यः, अभिनवगुप्तसंस्थानम्, लखनऊ-विश्वविद्यालयःलखनऊ,वाराणसीत:, डॉ. संजीव कुमार, अध्यक्ष:, रक्षासामरिकाध्ययनविभाग:, पीजीजीसी-11, अन्ये महाविद्यालयपक्षत: डॉ. अम्बुज शर्मा, अध्यक्ष:, दर्शनशास्त्र-विभाग:, डॉ. निधि शर्मा, अध्यक्षा, फ्रेंच विभाग:, डॉ. मोहन लाल जाट, अध्यक्ष:, हिन्दीविभागः, डॉ. मीना रानी डॉ. कमलकृष्णश्च हिन्दीविभाग: समुपस्थिता आसन्।
कार्यक्रमे पञ्चचत्वारिंशत् (45) छात्रा: सङ्कायसदस्याश्च समुपस्थिता आसन्। कार्यक्रमोऽयं सर्वेषां सर्वासाञ्च कृते ज्ञानवर्धकं रोचकं मार्गनिर्देशकञ्च आसीत्। संस्कृतविभागाध्यक्षेण धन्यवादज्ञापनं कृत:।